Этимологически "upadhi" похоже на "upaadaana". В СН 2.108 это слово выступает синонимом "upaadaana" во взаимообусловленном возникновении.

(см. тред http://buddhist.ru/board/showthread....&threadid=2389 )

В словаре Монье-Вильямса приводится значение "поддержка, опора". По-видимому, опираясь на санскритские источники,
Рис-Девидс пишет, что это "putting down or under, foundation, basis, ground, substratum (of rebirth)". Однако в суттах подчеркивается связь не с перерождением, а со страданием, следующим из цепочки взаимообусловленного возникновения.
Это слово не употребляется в смыле производящей причины.

Как и "upaadaana", "upadhi" связано со "владением". В раннем определении в Маджджхима Никае в качестве упадхи перечисляются: жена и дети, рабы, животные, серебро и золото.

Таким образом, может подразумеваться как физический аспект владения, то есть имущество, так и психологический, то есть отождествление, присвоение, привязанность.

Именно так трактуется "upadhi" в сравнительно недавно вышедшем словаре Маргарет Коун:

"upadhi, m., wordly possessions or belongings, acquisitions (according to commentaries including the body); attachment to such possesions (forming a basis for rebirth)."

Здесь опять же прослеживается глубокая связь с учением о разотождествлении и неприсвоении (анатта).

MN 1.161

“किञ्च, भिक्खवे, जातिधम्मं वदेथ? पुत्तभरियं, भिक्खवे, जातिधम्मं, दासिदासं जातिधम्मं, अजेळकं जातिधम्मं, कुक्कुटसूकरं जातिधम्मं, हत्थिगवास्सवळवं जातिधम्मं, जातरूपरजतं जातिधम्मं. जातिधम्मा हेते, भिक्खवे, उपधयो. एत्थायं गथितो मुच्छितो अज्झापन्नो अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसति.

SN 2.108

“आथापरं सम्मसमानो सम्मसति अन्तरं सम्मसं– ‘उपधि पनायं किंनिदानो किंसमुदयो किंजातिको किंपभवो, किस्मिं सति उपधि होति, किस्मिं असति उपधि न hotii’ti? सो सम्मसमानो एवं जानाति– ‘उपधि तण्हानिदानो तण्हासमुदयो तण्हाजातिको तण्हापभवो, तण्हाय सति उपधि होति, तण्हाय असति उपधि न hotii’ti. सो उपधिञ्च पजानाति उपधिसमुदयञ्च पजानाति उपधिनिरोधञ्च पजानाति या च उपधिनिरोधसारुप्पगामिनी पटिपदा तञ्च पजानाति. तथा पटिपन्नो च होति अनुधम्मचारी. आयं वुच्चति, भिक्खवे, भिक्खु सब्बसो सम्मा दुक्खक्खयाय पटिपन्नो उपधिनिरोधाय.

Snp 141

732. “चेतोविमुत्तिसम्पन्ना, अथो पञ्ञाविमुत्तिया;
bhabbaa te antakiriyaaya, na te jaatijaruupagaa”ti.
(2) “‘सिया अञ्ञेनपि परियायेन सम्मा द्वयतानुपस्सनाऽति, इति चे, भिक्खवे, पुच्छितारो अस्सु; ‘सियाऽतिस्सु वचनीया. कथञ्च सिया? यं किञ्चि दुक्खं सम्भोति सब्बं उपधिपच्चयाति, अयमेकानुपस्सना. ऊपधीनं त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोति, अयं दुतियानुपस्सना. एवं सम्मा …पे… अथापरं एतदवोच सत्था–

733. “Upadhinidaanaa pabhavanti dukkhaa, ye keci lokasmimanekaruupaa;
यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो;
तस्मा पजानं उपधिं न कयिरा, दुक्खस्स जातिप्पभवानुपस्सी”ति.

Mahaniddesa 2.342

उपधि वुच्चति किलेसा च खन्धा च अभिसङ्खारा च.

MA 3.145

ऊपधिविवेकाति उपधिविवेकेन. ईमिना पञ्चकामगुणविवेको कथितो.

SA 1.31

ऊपधी हि नरस्स नन्दनाति, एत्थ उपधीति चत्तारो उपधी– कामूपधि, खन्धूपधि, किलेसूपधि, अभिसङ्खारूपधीति. कामापि हि “यं पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो”ति (म. नि. 1.166) एवं वुत्तस्स सुखस्स अधिट्ठानभावतो “उपधियति एत्थ सुखन्”ति इमिना वचनत्थेन उपधीति वुच्चति. खन्धापि खन्धमूलकस्स दुक्खस्स अधिट्ठानभावतो, किलेसापि अपायदुक्खस्स अधिट्ठानभावतो, अभिसङ्खारापि भवदुक्खस्स अधिट्ठानभावतोति. ईध पन कामूपधि अधिप्पेतो. पञ्च हि कामगुणा तेभूमिकादिपासाद-उळारसयन-वत्थालङ्कार-नाटकपरिवारादिवसेन पच्चुपट्ठिता पीतिसोमनस्सं उपसंहरमाना नरं नन्दयन्ति. तस्मा यथा पुत्ता च गावो च, एवं इमेपि उपधी हि नरस्स नन्दनाति वेदितब्बा.

चुलनिद्देस 77

ऊपधिनिदाना पभवन्ति दुक्खाति. ऊपधीति दस उपधी– तण्हूपधि, दिट्ठूपधि, किलेसूपधि, कम्मूपधि, दुच्चरितूपधि, आहारूपधि, पटिघूपधि, चतस्सो उपादिन्नधातुयो उपधी, छ अज्झत्तिकानि आयतनानि उपधी, छ विञ्ञाणकाया उपधी, सब्बम्पि दुक्खं दुक्खमनट्ठेन ‚01 उपधि. ईमे वुच्चन्ति दस उपधी. दुक्खाति जातिदुक्खं जरादुक्खं ब्याधिदुक्खं मरणदुक्खं सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खं नेरयिकं दुक्खं …पे… दिट्ठिब्यसनं दुक्खं. येसं धम्मानं आदितो समुदागमनं पञ्ञायति, अत्थङ्गमतो निरोधो पञ्ञायति, कम्मसन्निस्सितो विपाको, विपाकसन्निस्सितं कम्मं, नामसन्निस्सितं रूपं, रूपसन्निस्सितं नामं, जातिया अनुगतं, जराय अनुसटं, ब्याधिना अभिभूतं, मरणेन अब्भाहतं, दुक्खे पतिट्ठितं, अताणं अलेणं असरणं असरणीभूतं– इमे वुच्चन्ति दुक्खा. ईमे दुक्खा उपधिनिदाना उपधिहेतुका उपधिपच्चया उपधिकारणा होन्ति पभवन्ति सम्भवन्ति जायन्ति सञ्जायन्ति निब्बत्तन्ति पातुभवन्तीति– उपधिनिदाना पभवन्ति दुक्खा.

ये केचि लोकस्मिमनेकरूपाति. ये केचीति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं– ये केचीति. ळोकस्मिन्ति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके आयतनलोके. आनेकरूपाति अनेकविधा नानप्पकारा दुक्खाति– ये केचि लोकस्मिमनेकरूपा. तेनाह भगवा–

“दुक्खस्स वे मं पभवं अपुच्छसि, [मेत्तगूति भगवा]
तं ते पवक्खामि यथा पजानं;
upadhinidaanaa pabhavanti dukkhaa, ye keci lokasmimanekaruupaa”ti.

20. यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो.

तस्मा पजानं उपधिं न कयिरा, दुक्खस्स जातिप्पभवानुपस्सी.

यो वे अविद्वा उपधिं करोतीति. योति यो यादिसो यथायुत्तो यथाविहितो यथापकारो यंठानप्पत्तो यंधम्मसमन्नागतो खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा देवो वा मनुस्सो वा. आविद्वाति अविज्जागतो अञ्ञाणी अविभावी दुप्पञ्ञो. ऊपधिं करोतीति तण्हूपधिं करोति, दिट्ठूपधिं करोति, किलेसूपधिं करोति, कम्मूपधिं करोति, दुच्चरितूपधिं करोति, आहारूपधिं करोति, पटिघूपधिं करोति, चतस्सो उपादिन्नधातुयो उपधी करोति, छ अज्झत्तिकानि आयतनानि उपधी करोति, छ विञ्ञाणकाये उपधी करोति जनेति सञ्जनेति निब्बत्तेति अभिनिब्बत्तेतीति– अविद्वा उपधिं करोति.

पुनप्पुनं दुक्खमुपेति मन्दोति पुनप्पुनं जातिदुक्खं जरादुक्खं ब्याधिदुक्खं मरणदुक्खं सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खं एति समुपेति उपगच्छति गण्हाति परामसति अभिनिविसतीति– पुनप्पुनं दुक्खमुपेति. ंअन्दोति मन्दो मोमुहो अविद्वा अविज्जागतो अञ्ञाणी अविभावी दुप्पञ्ञोति– पुनप्पुनं दुक्खमुपेति मन्दो.

तस्मा पजानं उपधिं न कयिराति. तस्माति तंकारणा तंहेतु तप्पच्चया तंनिदाना एतं आदीनवं सम्पस्समानो उपधीसूति तस्मा. पजानन्ति पजानन्तो आजानन्तो विजानन्तो पटिविजानन्तो पटिविज्झन्तो, “सब्बे सङ्खारा अनिच्चा”ति पजानन्तो आजानन्तो विजानन्तो पटिविजानन्तो पटिविज्झन्तो, “सब्बे सङ्खारा दुक्खा”ति …पे… “सब्बे धम्मा अनत्ता”ति …पे… “यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्मन्”ति पजानन्तो आजानन्तो विजानन्तो पटिविजानन्तो पटिविज्झन्तो. ऊपधिं न कयिराति तण्हूपधिं न करेय्य, दिट्ठूपधिं न करेय्य, किलेसूपधिं न करेय्य, दुच्चरितूपधिं न करेय्य, आहारूपधिं न करेय्य, पटिघूपधिं न करेय्य, चतस्सो उपादिन्नधातुयो उपधी न करेय्य, छ अज्झत्तिकानि आयतनानि उपधी न करेय्य, छ विञ्ञाणकाये उपधी न करेय्य, न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य नाभिनिब्बत्तेय्याति– तस्मा पजानं उपधिं न कयिरा.