Это слово имеет два разных значения с двумя разными этимологиями, которые полезно четко различать.

Первое значение этимологически связано с глаголом «upadahati” и с термином «upadhi”. “Upadahati” означает «причиняет, производит, дает». «Upaadaa ruupaa” означает производные от “ruupa” (материи) качества, то есть цвет, форма, запах, вкус, глаз, ухо, нос, и т.д.

В словаре Монье-Вильямса есть соответствующее значение «upaadaana” как непосредственной, материальной причины. В таком смысле это слово употребляется в Кутухала-сала сутте. В данном отрывке «упаданой» (производящей причиной) является как топливо для горения огня, так и ветер для сдувания огня.

СН 4.399. कुतूहलसालासुत्तं

“आलञ्हि ते, वच्छ, ka’nkhitu.m, अलं विचिकिच्छितुं. Ka’nkhaniiye च पन ते ठाने विचिकिच्छा उप्पन्ना. स-उपादानस्स ख्वाहं, वच्छ, उपपत्तिं पञ्ञापेमि नो अनुपादानस्स. सेय्यथापि, वच्छ, अग्गि स-उपादानो जलति, नो अनुपादानो; एवमेव ख्वाहं, वच्छ, स-उपादानस्स उपपत्तिं पञ्ञापेमि, नो अनुपादानस्सा”ति.

“यस्मिं, भो गोतम, समये अच्चि वातेन खित्ता दूरम्पि गच्छति, इमस्स पन भवं गोतमो किं उपादानस्मिं पञ्ञापेती”ति? “यस्मिं खो, वच्छ, समये अच्चि वातेन खित्ता दूरम्पि गच्छति, तमहं वातूपादानं पञ्ञापेमि. वातो हिस्स, वच्छ, तस्मिं समये उपादानं होती”ति. “यस्मिञ्च पन, भो गोतम, समये इमञ्च कायं निक्खिपति, सत्तो च अञ्ञतरं कायं अनुपपन्नो होति, इमस्स पन भवं गोतमो किं उपादानस्मिं पञ्ञापेती”ति? “यस्मिं खो, वच्छ, समये इमञ्च कायं निक्खिपति, सत्तो च अञ्ञतरं कायं अनुपपन्नो होति, तमहं तण्हूपादानं वदामि. तण्हा हिस्स, वच्छ, तस्मिं समये उपादानं होती”ति .

Второе значение этимологически связано с глаголом “उपादियति” (берет, присваивает).

В словаре Монье-Вильямса есть соответствующее значение «принятие в качестве себя, присвоение к своему «я»», то есть по сути отождествление.

Это значение употребляется в Упадания сутте, где оно объясняется как желание и страсть по отношению к пяти кхандхам.

СН 3.167. ऊपादानियसुत्तं

“उपादानिये च, भिक्खवे, धम्मे देसेस्सामि उपादानञ्च. तं सुणाथ. कतमे च, भिक्खवे, उपादानिया धम्मा, कतमं उपादानं? रूपं, भिक्खवे, उपादानियो धम्मो, यो तत्थ छन्दरागो, तं तत्थ उपादानं. वेदना …पे… सञ्ञा… sa’nkhaaraa… विञ्ञाणं उपादानियो धम्मो; यो तत्थ छन्दरागो, तं तत्थ उपादानं. इमे वुच्चन्ति, भिक्खवे, उपादानिया धम्मा, इदं उपादानन्”ति.

Приводится и аналогичная разбивка по шести сферам восприятия:

СН 4.89. ऊपादानियसुत्तं

“ऊपादानिये च, भिक्खवे, धम्मे देसेस्सामि उपादानञ्च. तं सुणाथ. कतमे च, भिक्खवे, उपादानिया धम्मा, कतमञ्च उपादानं? चक्खुं, भिक्खवे, उपादानियो धम्मो. यो तत्थ छन्दरागो, तं तत्थ उपादानं …पे… जिव्हा उपादानियो धम्मो …पे… मनो उपादानियो धम्मो. यो तत्थ छन्दरागो, तं तत्थ उपादानं. इमे वुच्चन्ति, भिक्खवे, उपादानिया धम्मा, इदं उपादानन्”ति.

http://www.accesstoinsight.org/canon.../sn22-121.html

СН 4.108

“ऊपादानिये च, भिक्खवे, धम्मे देसेस्सामि उपादानञ्च. तं सुणाथ. कतमे च, भिक्खवे, उपादानिया धम्मा, कतमञ्च उपादानं? सन्ति, भिक्खवे, चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. ईमे वुच्चन्ति, भिक्खवे, उपादानिया धम्मा. यो तत्थ छन्दरागो, तं तत्थ उपादानं …पे… सन्ति, भिक्खवे, जिव्हाविञ्ञेय्या रसा …पे… सन्ति, भिक्खवे, मनोविञ्ञेय्या धम्मा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. ईमे वुच्चन्ति, भिक्खवे, उपादानिया धम्मा. यो तत्थ छन्दरागो तं तत्थ उपादानन्”ति.

О желании говорится и в Хемавата сутте (Сутта-нипата .30):

172. “कतमं तं उपादानं, यत्थ लोको विहञ्ञति;
निय्यानं पुच्छितो ब्रूहि, कथं दुक्खा पमुच्चति”.
173. “पञ्च कामगुणा लोके, मनोछट्ठा पवेदिता;
एत्थ छन्दं विराजेत्वा, एवं दुक्खा पमुच्चति.

Исходя из этого, можно использовать и переводы «привязанность», «пристрастие», хотя при этом теряется одна из составляющих смысла — отождествление с пятью кхандхами. В буддийской системе описание проблемы тесно связано с путем её решения. В данном случае решением является разотождествление через видение безличности (анатта).

В Весали сутте (СН 4.109) в одном ряду с «upaadaana» говорится об опоре сознания на шесть видов приятных объектов:

“सन्ति च खो, गहपति, चक्खुविञ्ञेय्या रूपा, इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. तञ्चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति. तस्स तं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो न तन्निस्सितं विञ्ञाणं होति, न तदुपादानं. आनुपादानो, गहपति, भिक्खु परिनिब्बायति …पे… सन्ति खो, गहपति, जिव्हाविञ्ञेय्या रसा …पे… सन्ति खो, गहपति, मनोविञ्ञेय्या धम्मा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. तञ्चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति, तस्स तं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो. न तन्निस्सितं विञ्ञाणं होति, न तदुपादानं. आनुपादानो, गहपति, भिक्खु परिनिब्बायति. आयं खो, गहपति, हेतु अयं पच्चयो येन मिधेकच्चे सत्ता दिट्ठेव धम्मे परिनिब्बायन्ती”ति.

Перечисляются четыре вида «upaadaana» (МН 1.50):

कतमं पनावुसो, उपादानं, कतमो उपादानसमुदयो, कतमो उपादाननिरोधो, कतमा उपादाननिरोधगामिनी पटिपदा? चत्तारिमानि, आवुसो, उपादानानि– कामुपादानं, दिट्ठुपादानं, सीलब्बतुपादानं, अत्तवादुपादानं. तण्हासमुदया उपादानसमुदयो, तण्हानिरोधा उपादाननिरोधो, अयमेव अरियो a.t.tha’ngiko मग्गो उपादाननिरोधगामिनी पटिपदा, सेय्यथिदं– सम्मादिट्ठि …पे… सम्मासमाधि.

В текстах два этих значения переплетаются в игре слов, и получается, что привязанность-присвоение-отождествление служит производящей причиной для становления (bhava) во взаимообусловленном возникновении.